Chapter 02 – Shloka 58

105 done, 595 more to go…

Want to start from first Shloka? – Click Here

If you have come so far I think you have reasonable interest in Sanskrit. So henceforth my posts will be in Sanskrit language. This helps me to write better Sanskrit and also helps you to understand written Sanskrit as well.

ज्ञानीजन यदा भवान संस्कृत भाषायाम् अशुद्धता पश्यति कृपया “comments” भागे दर्शतु

Shloka: 

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

Step 1: संधि विच्छेद

संधि विच्छेदेन श्लोकस्य सरलीकरण कृत्वा वयं प्रप्नुमः (भिन्न वर्णे दर्शितं)

र्मः + अ = र्मोऽ

नि + इ = नी

य + अ = या

भ्यः + त = भ्यस्त

संपूर्णतः पंच संध्योः सन्ति

Step 2: Word by word interpretation

श्लोकस्य प्रथम वाक्ये ‘संहरते’ धातु अस्ति . तस्य कर्ता ‘कूर्मः’ शब्दः अस्ति .

‘संहरते’ धातु श्लोकस्य द्वितीय वाक्यम् अपि निर्दिशति .

द्वितीय वाक्ये तस्य कर्ता ‘अयम्’ अस्ति किन्तु ‘अयम्’ शब्दः प्रथम वाक्ये अस्ति

श्लोकस्य रचना स्वल्पं कठिनं अस्ति

इयं माहिती जानित्वा वयं श्लोकस्य प्रत्येक शबदान् अर्थेन सः द्रक्ष्यामः

यदा – अव्यय शब्दः यस्य अर्थम् आंगले (English) भाषायाम् ‘whenever’ अस्ति च हिंदी भाषायाम् ‘जब’ अस्ति .

संहरते -मूल शब्दः ‘हृ’ अस्ति यस्य अर्थम् आंगले भाषायाम् “withdraw” भवति च हिंदी भाषायाम् “वापस खेंच लेना” भवति.

हरते ‘हृ’ धातोः आत्मनेपदे प्रथम पुरुष (3rd person) एकवचन रूपं भवति. “सं” उपसर्गेन सः पूर्ण शब्दः “संहरते” प्राप्नोति. “संहरते” शब्दस्य अर्थम् “हरते” धातोः पूर्णतः क्रिया भवति इतोपि दर्शती. अतः सम्पूर्ण शब्दस्य अर्थम् आंगले भाषायाम् “completely withdraws” भवति च हिंदी भाषायाम् ‘पूरी तरह से वापस खेंच लेना’ भवति.

शब्दस्य धातु रूप एवमेव भवती

आत्मनेपदेएकद्विबहु
प्रथमहरतेहरेतेहरन्ते

च – अव्यय शब्दः यस्य अर्थम् आंगले भाषायाम् ‘and’ अस्ति च हिंदी भाषायाम् ‘और’ भवति .

अयम् – मूल शब्दः ‘इदम्’ भवति – तस्य रूपम् प्रथमा विभक्ति एकवचन पुलिंग अस्ति . शब्दस्य अर्थम् आंगले भाषायाम् ‘he’ अस्ति च हिंदी भाषायाम् ‘वह’ भवति .

तस्य शब्द रूपाणि एवमेव सन्ति

अयम्इमौइमे

प्रथमा विभक्ति दर्शती शब्दः धातोः कर्ता अस्ति. यद् इदम् शब्दार्थे ‘संहरते’ एक अनुपस्थित धातु अस्ति

कूर्मः – मूल शब्दः ‘कूर्म’ भवति – तस्य रूपं प्रथमा एकवचन पुलिंग अस्ति. शब्दस्य अर्थम् आंगले भाषायाम् ‘tortoise’ भवति च हिंदी भाषायाम् ‘कछुआ’ अस्ति .

तस्य शब्द रूपाणि ‘बाल’ शब्दस्य समान भवति.

बालःबालौबालाः

प्रथमा विभक्ति दर्शती शब्दः धातोः कर्ता अस्ति. यद् इदम् शब्दार्थे ‘संहरते’ धातु अस्ति

अङ्गानि – मूल शब्दः ‘अङ्ग’ भवति – तस्य द्वितीय, बहुवचनम् नपुन्सक्लिंगे रूपम भवति. शब्दस्य अर्थम् आंगले भाषायाम् ‘body parts or limbs’ भवति च हिंदी भाषायाम् ‘अंगों को’ भवति.

शब्द रूपाणि ‘फल’ शब्दस्य समान भवति

फलम्फलेफलानि

इव – अव्यय शब्दः यस्य अर्थम् आंगले भाषायाम् ‘like or similar to’ भवति च हिंदी भाषायाम् ‘के समान’ अस्ति.

सर्वशः – अव्यय शब्दः यस्य अर्थम् आंगले भाषायाम् ‘everytime’ भवति च हिंदी भाषायाम् ‘सर्वथा’ अस्ति.

इन्द्रियाणि – मूल शब्दः ‘इन्द्रिय’ भवति – तस्य द्वितीय, बहुवचनम् नपुन्सक्लिंगे रूपम भवति. शब्दस्य अर्थम् आंगले भाषायाम् ‘senses (as in the 5 senses)’ भवति च हिंदी भाषायाम् ‘इन्द्रिय’ भवति.

शब्द रूपाणि ‘फल’ शब्दस्य समान भवति. अतः पुनः न दर्शामी

इन्द्रियार्थेभ्यः – एषः मूल शब्दः ‘इन्द्रियार्थ’ भवति – तस्य रूपम पंचमी विभक्ति, बहुवचनम् नपुन्सक्लिंगे भवति. पंचमी विभक्ति आंगले भाषायाम् “from” दर्शती च हिंदी भाषायाम् ‘से’ दर्शती. अतः तस्य सम्पूर्ण अर्थम् आंगले भाषायाम् “from sense objects” भवति च हिंदी भाषायाम् ‘(इन्द्रियो के) विषयों से’ भवति.

शब्द रूपाणि एवम भवति

फलात्फलाभ्याम्फलेभ्यः

तस्य  – मूल शब्दः पुलिंग सर्वनाम ‘तद्’ भवति. षष्ठी विभक्ति एकवचन रूपम् अस्ति. आंगले भाषायाम् शब्दस्य अर्थम् ‘he’ भवति च हिंदी भाषायाम् ‘उस’ अस्ति.

षष्ठी विभक्ति आंगले भाषायाम् apostophe ‘s’ पदस्य भावम् निर्दिशति. किन्तु अस्मिन् वाक्ये सर्वनामस्य उपयोगम् भवति, अतः शब्दस्य अर्थम् आंगले भाषायाम् ‘his’ भवति च हिंदी भाषायाम् ‘उसका’ भवति .

शब्द रूपाणि एवमेव भवति

तस्यतयोःतेषाम्

प्रज्ञा – प्रथमा विभक्ति एकवचन स्त्रीलिंग शब्दः यस्य मूल शब्दः ‘प्रज्ञा‘ भवति. शब्दस्य अर्थम् आंगले भाषायाम् ‘knowledge’ भवति च हिंदी भाषायाम् ‘ज्ञान’ भवति.

प्रथमा विभक्ति दर्शती शब्दः धातोः कर्ता अस्ति. यद् इदम् शब्दार्थे ‘भवति’ एक अनुपस्थित धातु अस्ति

शब्द रूपाणि ‘लता’ समान भवति

लतालतेलताः

प्रतिष्ठिता – एषः शब्दः ‘प्रज्ञा‘ शब्दस्य विशेषण अस्ति , अतः एषः ‘प्रज्ञा‘ शब्दस्य एव विभक्ति, लिंग वचन च ग्र्हती. शब्दस्य अर्थम् हिंदी भाषायाम् ‘स्थिर‘ भवति च आंगले भाषायाम् ‘stable’ भवति .

शब्द रूपाणि ‘लता’ समान भवति. अतः एते पुनः न दर्शामी

Step 3: Rearrangement of the Shloka & Stitching it all together

अन्वय कृत्वा हिंदी भाषायाम् सम्पूर्ण श्लोकस्य अर्थम् एवं भवति

च यदा कूर्मः अङ्गानि सर्वशः संहरते  


इव अयम् इन्द्रियाणि इन्द्रियअर्थेभ्यः (संहरते )


तस्य प्रज्ञा प्रतिष्ठिता 
और जब कुर्मः (अपने) अंगों को पूर्णतः (अपने में) खेंच लेता है

जैसे वह (अपनी) इन्द्रियों को (उसके) विषयों से (खेंच लेता है),

उसका ज्ञान स्थिर है

आंगले भाषायाम् सम्पूर्ण अनुवादं एवं भवति

च यदा कूर्मः सर्वशः संहरते अङ्गानि


इव अयम् (संहरते )इन्द्रियाणि इन्द्रियअर्थेभ्यः 


तस्य  प्रज्ञा प्रतिष्ठिता 
And, when tortoise completely withdraws (its) limbs

like he withdraws (his) senses from sense-objects –

that (person’s) knowledge is stable.

Chapter 02 – Shloka 57

104 done, 596 more to go…

Want to start from first Shloka? – Click Here

Shloka: 

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् 
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

Step 1: संधि विच्छेद

Simplifying the Shloka by splitting the compound words (shown in colored fonts).

यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् 
न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

The following sandhis are seen in this Shloka.

त्र + अ = त्रा

हः + त = हस्त

भ + अ = भा

न + अ = ना

There are four Sandhis in three words of the Shloka which are shown above.

Step 2: Word by word interpretation

The first line of the Shloka has a verb like Avyaya ‘प्राप्य’ having ‘यः’ as a subject.

The second line has अभिनन्दति’ and ‘द्वेष्टि’ as verbs having an implied ‘सः’ as its subject.

With this background, let’s have a closer look at each word in the Shloka.

यः – Pronoun in 1st Vibhakti, singular form of masculine gender root word ‘यद्’ meaning ‘the one who’ in English and ‘जो’ in Hindi.

The 1st Vibhakti indicates a sense of being a subject and so the word in this Vibhakti becomes the subject to the verb ‘प्राप्य’.

The Shabd Roop will be as follows:

यःयौये

सर्वत्र – An Avyaya meaning ‘everywhere’ in English.

अनभिस्नेहः – 1st Vibhakti, singular form of masculine gender root word ‘अनभिस्नेह‘ meaning ‘without attachment’ in English and ‘आसक्तिरहित’ in Hindi.

The word is an adjective of the pronoun ‘यः’ and hence takes the same Vibhakti, gender and number as the noun.

The Shabd Roop will be like ‘बाल’ and are as follows:

बालःबालौबालाः

तत् तत् – 2nd Vibhakti, singular form of neuter gender pronoun ‘तद्’ meaning ‘that’ in English and ‘वह’ in Hindi. The pronoun is pointing to शुभ-अशुभम्  and hence takes the same Vibhakti, gender and number.

Literally this will translate as ‘that that’, which looks like an idiomatic usage which could loosely be translated as ‘this and that’ in English and ‘यह और वह’ in Hindi.

The Shabd Roop will as follows:

तत्तेतानि

प्राप्य – An Avyaya playing the role of verb in this case. The meaning of the word is ‘having gained’ in English and ‘प्राप्त करके’ in Hindi.

This is a case of ल्यप प्रत्यय and like the त्वा प्रत्यय, the ल्यप प्रत्यय also conveys the sense of having completed the action of the verb.

शुभ-अशुभम् – 2nd Vibhakti, singular form in neuter gender meaning ‘good & bad’ in English and ‘अच्छा बुरा’ in Hindi.

The 2nd Vibhakti indicates the word is an object of the verb प्राप्य.

The Shabd Roop will be like ‘फल’ and are as follows:

फलम्फलेफलानि

न – An Avyaya meaning ‘no’ in English.

अभिनन्दति Root word is the verb ‘नन्द्’ with अभि as a prefix, meaning ‘rejoice’ in English or ‘हर्षित’ in Hindi, and it is in the लट् लकार, 3rd Person, singular case.

The Dhatu Roop will be like ‘पठ्’ are as follows:

पठतिपठतःपठन्ति

द्वेष्टि Root word is the verb ‘द्विष्’, meaning ‘hate’ in English or ‘घृणा’ in Hindi, and it is a Class 2 verb in the लट् लकार, 3rd Person, singular case.

The Dhatu Roop will be as follows:

द्वेष्टिद्विष्टःद्विषन्ति

तस्य  – 6th Vibhakti, singular form of masculine gender pronoun ‘तद्’ meaning ‘he’ in English and ‘उस’ in Hindi.

The 6th Vibhakti indicates a sense of adding an apostophe ‘s’ to a noun, but since we have pronoun here, the word in this Vibhakti means ‘his’ in English and ‘उसका’ in Hindi.

The Shabd Roop will be as follows:

तस्यतयोःतेषाम्

प्रज्ञा – 1st Vibhakti, singular form of feminine gender root word ‘ प्रज्ञा‘ meaning ‘knowledge’ in English and ‘ज्ञान’ in Hindi.

The 1st Vibhakti indicates the word is a subject of a verb and in this case the verb is an implied ”.

The Shabd Roop will be like ‘लता’ and are as follows:

लतालतेलताः

प्रतिष्ठिता – The word is an adjective of the noun ‘प्रज्ञा‘ and hence takes the same Vibhakti, gender and number as the noun. The meaning of the word is ‘स्थिर‘ in Hindi and ‘stable’ in English.

The Shabd Roop will be like ‘लता’ and are not reproduced again

Step 3: Rearrangement of the Shloka & Stitching it all together

The rearranged and translated lines for interpretation as per the sequence of Hindi language are as follows.

यः तत् तत् शुभ-अशुभम्  प्राप्य सर्वत्र अनभिस्नेहः 

न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
जो यह, वह, शुभ, अशुभ प्राप्त करके (भी) सब तरह से आसक्तिरहित (होता है)

न हर्ष न घृणा (करता है) उसका ज्ञान स्थिर (है)

Notice तत् तत्  is not translated literally as it would not make sense in Hindi. Like the previous Shloka, here also a verb ‘होता है’ has been added in Hindi, such a construct is not necessary in Sanskrit as the adjective अनभिस्नेहः is already linked to the pronoun यः through the same Vibhakti, gender and number.

In English the translations will be as follows:

प्राप्य तत् तत् शुभ-अशुभम् यः   सर्वत्र अनभिस्नेहः 


न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
Having gained this and that, pleasant and unpleasant the one who (is) in all ways unattached,

neither rejoicing, nor hating – his knowledge is stable

In the English translations also, तत् तत्  is not translated literally as it would not make sense. As in Hindi, here also a verb ‘is’ has been added in first line, such a construct is not necessary in Sanskrit as the adjective अनभिस्नेहः is already linked to the pronoun यः through the same Vibhakti, gender and number.